A 977-30 Karpūrastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/30
Title: Karpūrastotra
Dimensions: 32.1 x 13.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1756
Acc No.: NAK 2/63
Remarks:


Reel No. A 977-30 Inventory No. 30671

Title Karpūrastotra

Author Mahākāla

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian loose paper

State complete

Size 31.8 x 13.2 cm

Folios 10

Lines per Folio 5

Foliation figures in the upper left-hand margin of the verso under the abbreviation ka. and in the lower right-hand margin of the verso under the word rāmaḥ

Scribe Trailokyanātha

Date of Copying ŚŚ 1756

Place of Deposit NAK

Accession No. 2/63

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

karpūram madhyamāntyasvarapararahitaṃ seṃduvāmākṣiyuktam

bījaṃ te mātar etat tripuraharavadhu triḥkṛtaṃ ye paṭhaṃti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasaṃty eva vācaḥ

svacchaṃdadhvāntadhārādhararucirucire sarvasiddhiṅ gatānām || 1 || (fol. 1v1–4)

End

kuraṅgākṣīvṛṃdaṃ tamanusarati premataralaṃ

vaśas tasya kṣoṇīpatir api kuverapratinidhi ||

ripuḥ kārāgāraṃ kalayati sakṛt kelikalayā

ciraṃjīvanmuktaḥ sa bhavati subhaktaḥ pratijanuḥ || 22 || (fol. 9r5–9v2)

Colophon

iti śrībhairavataṃtre mahākālaviracitaṃ karpūrastotraṃ || || śubham ||

bhūyād bhā kamalāntaraikakuhare kādyekalollāsinī

kālākālavighaṭṭanod bhaṭataḍitkoṭiprabhā ṭiṭṭibhā ||

varṇadhvāntarajāntaraṃ taratayā līnā kṣayānte kṛśā

nityaṃ bheda kalātmakasya sahasā chedāya sā karttarī || 1 ||

yādṛśaṃ pustakaṃ dṛṣṭā (!) tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || 2 ||

śāke || 1756 || caitre māse kṛṣṇapakṣe || 14 ||

trailokyanāthena likhitam avehi || śubham (fol. 9v2–10v5)

Microfilm Details

Reel No. A 977/30

Date of Filming 20-01-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1v–2r

Catalogued by RT

Date 09-12-2004

Bibliography