A 977-30 Karpūrastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/30
Title: Karpūrastotra
Dimensions: 32.1 x 13.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1756
Acc No.: NAK 2/63
Remarks:
Reel No. A 977-30 Inventory No. 30671
Title Karpūrastotra
Author Mahākāla
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian loose paper
State complete
Size 31.8 x 13.2 cm
Folios 10
Lines per Folio 5
Foliation figures in the upper left-hand margin of the verso under the abbreviation ka. and in the lower right-hand margin of the verso under the word rāmaḥ
Scribe Trailokyanātha
Date of Copying ŚŚ 1756
Place of Deposit NAK
Accession No. 2/63
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
karpūram madhyamāntyasvarapararahitaṃ seṃduvāmākṣiyuktam
bījaṃ te mātar etat tripuraharavadhu triḥkṛtaṃ ye paṭhaṃti ||
teṣāṃ gadyāni padyāni ca mukhakuharād ullasaṃty eva vācaḥ
svacchaṃdadhvāntadhārādhararucirucire sarvasiddhiṅ gatānām || 1 || (fol. 1v1–4)
End
kuraṅgākṣīvṛṃdaṃ tamanusarati premataralaṃ
vaśas tasya kṣoṇīpatir api kuverapratinidhi ||
ripuḥ kārāgāraṃ kalayati sakṛt kelikalayā
ciraṃjīvanmuktaḥ sa bhavati subhaktaḥ pratijanuḥ || 22 || (fol. 9r5–9v2)
Colophon
iti śrībhairavataṃtre mahākālaviracitaṃ karpūrastotraṃ || || śubham ||
bhūyād bhā kamalāntaraikakuhare kādyekalollāsinī
kālākālavighaṭṭanod bhaṭataḍitkoṭiprabhā ṭiṭṭibhā ||
varṇadhvāntarajāntaraṃ taratayā līnā kṣayānte kṛśā
nityaṃ bheda kalātmakasya sahasā chedāya sā karttarī || 1 ||
yādṛśaṃ pustakaṃ dṛṣṭā (!) tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || 2 ||
śāke || 1756 || caitre māse kṛṣṇapakṣe || 14 ||
trailokyanāthena likhitam avehi || śubham (fol. 9v2–10v5)
Microfilm Details
Reel No. A 977/30
Date of Filming 20-01-1985
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 1v–2r
Catalogued by RT
Date 09-12-2004
Bibliography